This page has been fully proofread once and needs a second look.

तुरगप्रशंसा
 

1680
 

तस्माद्वेगयुतं वाहं तरुणं पुष्टविग्रहम् ।
 

वाहयेद्दावाहकः सज्जस्तुरंगं सान्त्वयन्मुहुः ॥ ८३ ॥
 
1681
 

1681
सान्द्रां सुकटिनां चैव पाषाणोदकसंयुताम् ।

तृकाष्ठयुतां चैव रङ्गभूमिं विवर्जयेत् ॥ ८४ ॥
 

1682
 
.
 

समा च विपुला चैव किंचित्पांशुसमन्त्रिविता ।
 

एकान्ते विजने चैव रङ्गभूमिः प्रशस्यते ॥ ८५ ॥
 
15

16
83
 

स्थूलश्च क्रोधनो मूर्खो भोभीतोत्सुलासनः ।

अस्थानदण्डपाती यो बाजी तस्य न धावति ॥ ८६ ॥
 

1684
 

दृढासनोश्वतत्त्वज्ञः प्राज्ञः सत्त्वबलोत्तरः ।
 

सुस्थानदण्डपाती च सोद्यमो वाहकः स्मृतः ॥ ८७ ॥ ।
 

1685
 

चलकिसलयपाद: कर्णमध्येयैकदृष्टि-

र्न चलति कटिदेशे स्वासने संस्थिता ।
तश्च ।
हयहृदयमतिज्ञः स्थानदण्डावपाती
 

स खलु तुरगयोक्ता पूज्यते पार्थिवेन्द्रैः । ८८ ॥
 
1686
 

1686
ब्राह्मणं भक्तिदानेन सौम्येन क्षत्रियं तथा ।
 

वैश्यं शब्देन दण्डेन शुशूद्रं दण्डेन वाहयेत् ॥ ८९ ॥
 

1687
 
हे

ह्रे
षिते स्खलिते भीते तथा चोन्मार्गगामिनि ।
 

कुपिते भ्रान्तनिचित्ते च षट्सु दण्डं निपातयेत् ॥ ९० ॥
 
1688
 
२५९
 
द्वे

1688
ह्रे
षिते स्कन्धमुद्दिष्टं स्खलिते जघनान्तरम् ।

भीते वक्षःस्थलं हन्याद्वक्त्रं चोन्मार्गगामिनि ॥
 
९१॥