This page has been fully proofread once and needs a second look.

२५८
 
शार्ङ्गधरपद्धतिः
 

1673
 

सरटं वारयेद्यत्वात्मरात्प्रविशन्तं हयालये ।

मन्दुरायेग्रे तथा धार्यो रक्तवकोक्त्रो महाकविः
 
अथाश्वानां जन्मदेशाः ।
 
पिः ॥ ७६ ॥

नकुलस्यैते ।
 
1674
 

 
अथाश्वानां
 
जन्मदेशाः ।
1674
अथाश्वानां
जन्मदेशान्प्रवक्ष्याम्यनुपूर्वशः ।
 

उत्तमानां च मध्यानां हीनानां यत्र संभवः ॥ ७७ ॥
 

1675
 

उत्तमास्ताजिकाः प्रोक्ता: पारसीका: समुद्रजाः ।

कोक्काणाखतलाणाश्च तथा सौराष्ट्रजा हयाः ॥ ७८ ॥
अव

 
अथ
मध्यमाः ।
1676
 

1676
उरोजाताश्च कीराश्च तुरुप्ष्कारट्टजाश्च ये ।
 

टक्कजा: सैन्धवा मध्याः स्थलजातास्तथा हयाः ॥ ७९ ॥
 

 
अथ हीनाः ।
 
1677
 

1677
शाम्भलाश्चार्जुलाश्चैव तथा सारस्वता हयाः ।

अधमाष्टाङ्कणाः सर्वे ये च प्राग्दक्षिणोद्भवाः ॥ ८० ॥

 
अथाश्ववाहनविधिः ।
 

1678
 

अथातः संप्रवक्ष्यामि हयारोहणमुत्तमम् ।

येन विज्ञामात्रेण रेवन्तः प्रियतां त्व्रजेत् ॥ ८१ ॥
 

1679
 

रूपावर्तगतिच्छायाः सत्वं वर्णो वयो बलम् ।

वेगहीनस्य वाहस्य सर्वमेतन्निरर्थकम् ॥ ८२॥