This page has been fully proofread once and needs a second look.

तुरगप्रशंसा
 

1630
 

वृषणौ च समौ वृत्तौ बिल्वमात्रीरौ विलोमशौ ।

कृष्णवर्णविहीनं च हूह्रस्वं मेहनमिष्यते ॥ ३३ ॥
 

 
अथाश्वाङ्गमानलक्षणानि ।
 
1631
 

1631
ऊर्ध्वं व्रीहित्रयं मानमङ्गुलस्य निगद्यते ।

हस्तोपि हि समाख्यातश्चतुर्विंशद्भिरङ्गुलैः ॥ ३४ ॥
 

1632
 
20
 

द्वाविंशदङ्गुलं वक्रमुत्तमाश्वस्य कीर्तितम् ।

अङ्गुलद्वयहीनं तु मुखं स्यान्मध्यवाजिनः ॥ ३५ ॥
 
1633
 

1633
ततोपि द्व्यङ्गुलं न्यूनं कनिष्ठस्य मुखं स्मृतम् ।

ग्रीवोत्तमस्य वाहस्य षट्पञ्चाशन्मिताङ्गुलैः ॥ ३६॥
 

1634
 

चत्वारिंशत्ष डधिका मध्यमाश्वस्य कीर्तिता ।

षट्त्रिंदशङ्गुलेलैर्ग्रीवा हीनाश्वस्य प्रकीर्तिता ॥ ३७ ॥
 

1635
 
२५३
 

उरः पृष्ठं कटिश्चैव मुखतुल्यं समादिशेत् ।

कर्णीणौ सप्ताङ्गुलीलौ प्रोक्तोतौ तालुकं च षडङ्गुलम् ॥ ३८ ॥
 
1636
 

1636
सूक्ष्मो ऋजुः पुच्छदण्डः कथितो विंशदङ्गुलः ।

द्
वाविंशदङ्गुलोत्सेधे जङ्केघे चैवोत्तमे स्मृते ॥ ३९ ॥
 

1637
 

अष्टादश तथा मध्ये होहीने चैव चतुर्दश ।

संप्ताङ्गुलः खुरः प्रोक्त उत्तमाश्वस्य पण्डितैः ॥ ४० ॥
 

1638
 

षडङ्गुलो भवेन्मध्यः कनिष्ठः पञ्चसामेसंमितः ।

चतुर्हस्तेन विख्यात उत्सेधेन हृयोत्तमः ॥ ४१