This page has been fully proofread once and needs a second look.

२५०
 
शार्ङ्गधरपद्धतिः
 

1603
 

यो राजा भवतां पुष्टिं खानपानादिभिः सदा ।

करिष्यति स सर्वत्र जयवादी भविष्यति ॥ ६ ॥
 

1604
 

अथागत्य भुवं राज्ञां गता वाह्नतां हयाः ।

तेषां धर्मार्थकामांश्च साधयन्त्युपकारिणः ॥ ७ ॥
 

1605
 

श्रीमूलमण्डनं यस्य गृहे सन्ति न वाजिनः ।

गृहभित्तिषु तेनापि लेख्या दुरितशान्तये ॥ ८॥
 
1606
 

1606
अश्वा यस्य जयस्तस्य यस्याश्वस्तस्य मेदिनी ।

अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम् ॥ ९ ॥
 

1607
 

निपत्य युधि वेगेन मिषतां सर्वधन्विनाम् ।

शत्रुं निहत्य यात्येकः शूरो वाजिप्रभावतः ॥ १० ॥
 

1608
 

शस्त्रैर्निर्भिन्नदेहोपि श्रान्तोपि गुरुभारतः ।
 

न मुञ्चति रणे नाथमत: कोन्यो हयात्सुहृत् ॥ ११ ॥
 

1609
 

दूरस्थोपि बली शत्रुर्न शेते रजनीष्वपि ।
 

तस्य भीत्या गृहे यस्य हरयो वेगत्तराः ॥ १२ ॥
 
1610
 

1610
न गजैर्न नरैः कार्यं सिद्धिमभ्येति भूभृताम् ।

तथा निमेषमात्रेण यथा वाहै: सुसाधितैः ॥ १३ ॥
 

शार्ङ्गधरस्यैते ।
 

 
अथाश्वानां सामान्यलक्षणानि ॥
 
1811
 

1611
ब्राह्मणक्षत्रियविशां शूद्राणां चैव लक्षणैः।

ज्ञेया हयोत्तमास्तेषु पूर्व: पूर्व: शुभावहः ॥ १४ ॥