This page has not been fully proofread.

२४८
 
शार्ङ्गधरपद्धतिः
 
अथ मृगलक्षणानि ।
 
1587
 
तनुत्वकर्णपादो यस्तन्वास्यस्तनुमेहनः ।
तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः ॥ २८ ॥
 
1588
 
दीर्घजिहाविपाणश्च दीर्घगात्रस्तथा च सः ।
प्रध्वस्तरीमकर्णत्वऋपुरस्ताचापि संवृतः ॥ २९ ॥
 
1589
 
निपाने गोचरस्थाने शय्यायां चाप्यनिर्वृतः ।
तूर्याभिभवशङ्की च नित्यमेवानवस्थितः ॥ ३० ॥
 
1590
 
हस्त्रभ्रवणलाङ्कलो दीर्घ विक्रमते क्रमैः ।
पुनः पुनश्च विनदन्दुर्मतिश्चाभिवावति ॥ ३१ ॥
अथ मिश्रलक्षणम् ।
 
1591
 
बढ़ाशी बह्वलीकच दण्डपातेषु चाक्षमः ।
गच्छेत्प्रकृष्टवेगश्र भारं प्राप्यावसीदति ॥ ३२ ॥
 
1592
 
कृच्छ्राच्चाप्यायते नागः क्षिप्रं च परिहीयते ।
कटुम्ललवणैश्चैव स्वक्षैश्चातुरतां व्रजेत् ॥ ३३ ॥
 
1593
 
नित्यं च सान्त्वयेदेनं न चैनमभितापयेत् ।
सर्वेषां लक्षणैः कैश्चिद्युक्तो मिश्रो भवेद्गजः ॥ ३४ ॥
अथ गजमक्रिया ।
 
1594
 
एवं विधान्गजाञ्जात्यान्वनादानीय पार्थिवः ।
विनये शिष्यवत्कुर्यात्पुत्रवत्परिपालयेत् ॥३५ ॥