This page has been fully proofread once and needs a second look.

Ta
 

1578
 

तथास्य तुल्यसंस्थानौ दन्तौ शुश्रीभ्रौ विशेषतः ।

मधुपिङ्गलनेत्रश्च महाकायो महाबलः ॥ १९ ॥
 

1579
 

पुरस्तादुच्छ्रितश्चापि पश्चादवनतोपि यः ।

धनुर्विनतवंशत्रश्च समपादतलः शुभः ॥ २० ॥
 

1580
 

विंशत्या च नखैर्युक्तो योष्टादशभिरेव वा ।

विद्युद्द्वाग्निसिंहेभ्यो न विबिभेत्यङ्कुशादपि ॥ २१ ।
 
1581
 

1581
अन्वर्थवेदी शूरश्च क्षमावान्न च कर्कशः ।

कल्याण मेधास्तेजस्वी स भद्रः परिकीर्तितः ॥ २२ ॥

 
अथ मन्दलक्षणानि ।
 

1582
 

महाग्रीवो महावकोक्तो महाप्रोथो महोदरः ।

पीनानुवंशः सान्द्रत्वनुक्सुविभक्त महाशिराः ॥ २३ ॥
 
२४७
 

1583
 

बहलैर्मृदुभिर्युक्तः स्निग्धैश्चैव तनूरुहैः ।
 
:
 

स्थिरैः स्थिराकृतितलैः पादैश्च पृथुभिः समैः ॥ २४ ॥
 

1584
 

स्थिरस्निग्धे विशाले च पीने चापि प्रकीर्तिते ।

विषाणे तस्य विद्वद्भिरोष्ठो दीर्घश् लोमशः ॥ २५ ॥
 
1585
 

1585
कूर्मसंस्थानगमनो मन्दो मन्दगतिक्रमः ।
 

संमील्य लोचने नित्यं निद्रान्ध इव गच्छति ॥ २६ ॥
 

1586
 

धीरोनुरक्तो हस्तिन्यां गतोद्वेगो जितश्रमः ।
 

निर्भयो मन्दबुद्धिश्च धृतिमान्मन्द उच्यते ॥ २७ ॥