This page has not been fully proofread.

Ta
 
1578
 
तथास्य तुल्यसंस्थानौ दन्तौ शुश्री विशेषतः ।
मधुपिङ्गलनेत्रश्च महाकायो महाबलः ॥ १९ ॥
 
1579
 
पुरस्तादुच्छ्रितश्चापि पश्चादवनतोपि यः ।
धनुर्विनतवंशत्र समपादतलः शुभः ॥ २० ॥
 
1580
 
विंशत्या च नखैर्युक्तो योष्टादशभिरेव वा ।
विद्युद्द्वाग्निसिंहेभ्यो न विभेदपि ॥ २१ ।
 
1581
 
अन्वर्थवेदी शूरश्च क्षमावान्न च कर्कशः ।
कल्याण मेधास्तेजस्वी स भद्रः परिकीर्तितः ॥ २२ ॥
अथ मन्दलक्षणानि ।
 
1582
 
महाग्रीवो महावको महाप्रोथो महोदरः ।
पीनानुवंशः सान्द्रत्वनुविभक्त महाशिराः ॥ २३ ॥
 
२४७
 
1583
 
बहलैर्मृदुभिर्युक्तः स्निग्धैश्चैव तनूरुहैः ।
 
:
 
स्थिरैः स्थिराकृतितलैः पादैश्च पृथुभिः समैः ॥ २४ ॥
 
1584
 
स्थिरस्निग्धे विशाले च पीने चापि प्रकीर्तिते ।
विषाणे तस्य विद्वद्भिरोष्ठो दीर्घश्र लोमशः ॥ २५ ॥
 
1585
 
कूर्मसंस्थानगमनो मन्दो मन्दगतिक्रमः ।
 
संमील्य लोचने नित्यं निद्रान्ध इव गच्छति ॥ २६ ॥
 
1586
 
धीरोनुरक्तो हस्तिन्यां गतोद्वेगो जितमः ।
 
निर्भयो मन्दबुद्धिश्च धृतिमान्मन्द उच्यते ॥ २७ ॥