This page has not been fully proofread.

२४६
 
शार्ङ्गधरपद्धतिः
 
व्यूहं विद्रावयन्तः सुघनमपि वनं हेलयोत्पाटयन्तो
येषाम/जौ गजेन्द्राः खलु धरणिभुजां तज्जयः सिद्ध एव ॥ १३ ॥
 
1573
 
रक्षन्ति पक्षं मुदिताः स्वकीयं
मथ्नन्ति सैन्यं कुपिताः परेषाम् ।
प्राणैरपीच्छन्ति हितं प्रभूणां
 
गजैः समानं क बलं बलीयः ॥ १४ ॥
 
1574
 
तावद्हर्जन्ति वीर्यात्परनिधनविधौ युद्धमध्येपि धीरा-
स्तावद्धावन्ति वेगं परमपि दधतः संमुखीनास्तुरंगाः ।
शूरारूढः सुसज्जो मदमुदितमना मानिमानं विधुन्व-
न्यावन्नायाति कोपात्कृत विविधरवाटोप एकोपि नागः ॥ १५ ॥
 
1575
 
सैन्योत्तारणतो धुनीषु सततं यो वारिबन्धायते
यो मथ्नन्परितः परोद्धतबलं युद्धेषु योधायते ।
यः स्वीयक्षितिनाथरक्षणविधौ प्रोच्चैकदुर्गायते
स प्राज्यो विजिगीषुभिर्गजगणः कैः पार्थिवैर्नार्थ्यते ॥ १६ ॥
 
1576
 
मातङ्गैरपि यैर्महीन्द्रभवनं पुण्याधिकं जन्यते
 
यैः श्यामैरपि सर्वलोकमहिंता कीर्तिः सिता तन्यते ।
यैर्मत्तैरपि संगरे रिपुमदः शोषं समानीयते
 
तेमी भाग्यवत: प्रयान्ति पुरतः स्तम्बेरमा भूपतेः ॥ १७ ॥
 
एते गुणाकरस्य ।
 
अथ भद्रलक्षणानि ।
 
1577
 
प्रतिमानेषु विपुलश्रारुपृष्ठायतानमः ।
 
मुखे मुरभिनि:श्वासस्ताजितालुकः ॥ १८ ॥