This page has been fully proofread once and needs a second look.

गजप्रशंसा
 

1565
 

प्राकार गोपुराढाट्टालकपाटोद्घाटनादिषु ।
 

भञ्जने मर्दने चैव नागा वज्रोपमाः स्मृताः ॥ ६ ॥
 

1566
 

शरजालाञ्चितमुखः कोन्यः शक्तः परो गजात् ।

हन्तुं प्राकार मुन्मथ्य स्थाश्वनरकुञ्जरान् ॥ ७॥
 

1567
 

एक शक्ति प्रहारेण म्रियतेश्वो नरोपि हि ।

सहेन्महाप्रहाराणां शतं युद्धेषु वारणः ॥ ८॥
 

1568
 

क्रीडासु च नरेन्द्राणां जले पुष्पितपङ्कजे ।

स्नपयन्ति गजा हस्तैर्लग्नपुष्करपुष्करैः ॥ ९ ।
 

1569
 

स्त्रियोवतारयन्त्येते मृण्मया इत्र निश्चलाः ।

नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिसमः सखा ॥ १० ॥
 

पालकाव्प्यात् ।
 
२४५
 

1570
 

चीत्कारैः सर्वतोपि स्वपतिभटमनो मोदयन्तो मदाद्याः

प्रौढाः संग्रामसीसिम्नि स्वबलबहुलतां बाढमाढौकमानाः ।

शुण्डादण्डप्रपातैः परममपि बलं कम्पयन्तः परेषां

येषां स्युंयुर्वारणेन्द्रा भुवि विजयविधौ ते मता भूमिपालाः ॥ ११ ॥
 

1571
 

चलन्ति येषां न मतङ्गजेन्द्राः
 

पुरः प्रयाणे चलशैलतुल्या: ।

वाञ्छन्ति ते वैरिजयं कथं ते
 

राजेति शब्दं च कथं लभन्ते ॥ १२ ॥
 

1572
 

सेतुं संभेदयन्तो बलविकटभटप्ग्रोन्नतिं त्रोटयन्तः

प्राकारं दारयन्तः परमनसि परां भीतिमुत्पादयन्तः ।