This page has not been fully proofread.

गजप्रशंसा
 
1565
 
प्राकार गोपुराढालकपाटोद्घाटनादिषु ।
 
भञ्जने मर्दने चैव नागा वज्रोपमाः स्मृताः ॥ ६ ॥
 
1566
 
शरजालाञ्चितमुखः कोन्यः शक्तः परो गजात् ।
हन्तुं प्राकार मुन्मथ्य स्थाश्वनरकुञ्जरान् ॥ ७॥
 
1567
 
एक शक्ति प्रहारेण म्रियतेश्वो नरोपि हि ।
सहेन्महाप्रहाराणां शतं युद्धेषु वारणः ॥ ८॥
 
1568
 
क्रीडासु च नरेन्द्राणां जले पुष्पितपङ्कजे ।
स्नपयन्ति गजा हस्तैर्लमपुष्करपुष्करैः ॥ ९ ।
 
1569
 
स्त्रियोवतारयन्त्येते मृण्मया इत्र निश्चलाः ।
नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिसमः सखा ॥ १० ॥
 
पालकाव्यात् ।
 
२४५
 
1570
 
चीत्कारैः सर्वतोपि स्वपतिभटमनो मोदयन्तो मदाद्याः
प्रौढाः संग्रामसीसि स्वबलबहुलतां बाढमाढौकमानाः ।
शुण्डादण्डप्रपातैः परममपि बलं कम्पयन्तः परेषां
येषां स्युंर्वारणेन्द्रा भुवि विजयविधौ ते मता भूमिपालाः ॥ ११ ॥
 
1571
 
चलन्ति येषां न मतङ्गजेन्द्राः
 
पुरः प्रयाणे चलशैलतुल्या: ।
वाञ्छन्ति ते वैरिजयं कथं ते
 
राजेति शब्द च कथं लभन्ते ॥ १२ ॥
 
1572
 
सेतुं संभेदयन्तो बलविकटभटप्रोन्नतिं त्रोटयन्तः
प्राकार दारयन्तः परमनसि परां भीतिमुत्पादयन्तः ।