This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

युष्मद्दर्शनलालसाः प्रतिदिनं युष्मान्स्मरामो वयं

धन्यः कोपि स वासरोत्र भविता यत्रावयोः संगमः ॥ ३० ॥

एतौ राघवचैतन्यश्रीचरणानाम् ।
 
२४४
 

1559
 
चा

वा
सः शुभ्रमृतुर्वसन्तसमयः पुष्पं शरन्मल्लिका
 

धानुष्कः कुसुमायुधः परिमल: कस्तूरिकास्त्रं धनुः ।

वाणी र्करसोज्ज्वला प्रियतमा श्यामा वयो यौवनं

मार्ग: शांभव एवं पञ्चमलया गीतिः कविहिर्बिल्हणः ॥ ३१ ॥
 

बिल्हणस्य ।
 

---------------
अथ गजप्रशंसा ॥ ७८ ॥
 

1560
 

यतो गजेजैर्विना राज्ञां राज्यशोभा न जायते ।

जयप्रतापौ सैन्यस्य रक्षा तस्मादिहोच्यते ॥ १ ॥
 

1561
 

पुरा स्वर्गे सुखेनासन्कामगाः खचरा गजाः ।

मुनिशापाद्गता भूमौ ततो जाता वनेचराः ॥ २ ॥
 

1562
 

भद्रो मन्दो मृगो मिश्रश्चतुर्धा जायते गजः ।

त्रयो युगत्रयेसूभूवन्मिभाःश्राः कलियुगे गजाः ॥ ३ ॥

शार्ङ्गधरस्यैतौ ।
 

1563
 

यतः सत्यं ततो धर्मो यतो धर्मस्ततो नम् ।
 

तो रूपं ततः शीलं यतो नागास्ततो जयः ॥ ४ ॥
 

1564
 
यवद

यद्वद्व
नमसिंहं तु यद्द्राष्ट्रमपार्थिवम् ।
 
होमवं

यद्वच्छौर्यमशस्त्रं
तु नमातद्वत्सैन्यमकुञ्ञरम् ॥ ५