This page has been fully proofread once and needs a second look.

मिश्रक नीति:
 

1538
 
शाटचे

शाठ्ये
न मित्रं कपटेन धर्
 
मं
परोपतापेन समृद्धिभावम् ।

सुखेन विद्यां परुषेण नारीं
 

वाञ्छन्ति ये नूनमपण्डितास्ते ॥ १० ॥
 

1539
 

धातुवादेषु वित्ताशा मोक्षाशा कौलिके मते ।

जामातारतरि च पुत्राशा त्रयमेतन्निरर्थकम् ॥ ११ ॥
 

1540
 

किंशुकादपि गन्धाशा मांसाशा मशकादपि !

कृपणादपि वित्ताशा वृथाशा तस्य दुर्मतेः ॥ १२ ॥
 

1541
 

राजा घृणी ब्राह्मणः सर्वभक्षः

स्त्री चावशा दुष्टबुद्धिः सहायः ।

प्रेष्यः प्रतीपोधिकृत: प्रमादी
 

त्याज्या इमे यश्च कृतं न वेत्ति ॥ १३ ॥
 

1542
 
२४१
 

वैद्यं पानरतं नटं कुपतिं स्वाध्यायहीनं द्विजं

योधं कापुरुषं हयं गतरयं मूर्खं परिव्राजकम् ।

राज्यं बालनूनृपं च मन्त्रिरहितं मित्रेरं छलान्वेषि य-

द्
भार्यायां यौवनगर्वितां पररतां मुञ्चन्ति ते पण्डिताः ॥ १४ ॥
 

1543
 

वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सर: सारसा

निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः ।

पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः

सर्व: कार्यवशाज्जनोनुरमते तत्कस्य को वल्लभः ॥ १५ ॥
 

1544
 

स्वफलनिचयः शाखाभङ्गं करोति वनस्पते-

र्गमनमलसं बर्हाटोप: करोति शिखण्डिनः ।