This page has not been fully proofread.

मिश्रक नीति:
 
1538
 
शाटचेन मित्रं कपटेन धर्म
 
परोपतापेन समृद्धिभावम् ।
सुखेन विद्यां परुषेण नारीं
 
वाञ्छन्ति ये नूनमपण्डितास्ते ॥ १० ॥
 
1539
 
धातुवादेषु वित्ताशा मोक्षाशा कौलिके मते ।
जामातार च पुत्राशा त्रयमेतन्निरर्थकम् ॥ ११ ॥
 
1540
 
किंशुकादपि गन्धाशा मांसाशा मशकादपि !
कृपणादपि वित्ताशा वृथाशा तस्य दुर्मतेः ॥ १२ ॥
 
1541
 
राजा घृणी ब्राह्मणः सर्वभक्षः
स्त्री चावशा दुष्टबुद्धिः सहायः ।
प्रेष्यः प्रतीपोधिकृत: प्रमादी
 
त्याज्या इमे यश्च कृतं न वेत्ति ॥ १३ ॥
 
1542
 
२४१
 
वैद्यं पानरतं नटं कुपतिं स्वाध्यायहीनं द्विजं
योधं कापुरुषं हयं गतरयं मूर्ख परिव्राजकम् ।
राज्यं बालनूपं च मन्त्रिरहितं मित्रे छलान्वेषि य-
भार्या यौवनगर्वितां पररतां मुञ्चन्ति ते पण्डिताः ॥ १४ ॥
 
1543
 
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सर: सारसा
निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः ।
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः
सर्व: कार्यवशाज्जनोनुरमते तत्कस्य को वल्लभः ॥ १५ ॥
 
1544
 
स्वफलनिचयः शाखाभङ्गं करोति वनस्पते-
र्गमनमलसं बटोप: करोति शिखण्डिनः ।