This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

1532
 

शक्तिरहितोपि कुप्यति सेवास क्तोपि मानमुद्हति ।

अधनोपि हि कामयते जानाति विधिर्विडम्बयितुम् ॥ ४ ॥
 
२४०
 

1533
 

दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-

द्विप्रोनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।

मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रया-

त्
स्त्रीर्मचाद्यादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् ॥ ५ ॥
 

1534
 

कोर्याथान्प्राप्य न गर्वितो विषयिणः कस्यापदोस्तं गताः

स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।

कः कालस्य न गोचरान्तर्गतः कोर्थी गतो गौरवं

को वा दुर्जनवागुरानिपतित: क्षेमेण यात: पुमान् ॥ ६ ॥
 

1535
 
की

क्ली
बे धैर्यं मद्यपे तच्चत्त्वचिन्ता
 

सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।

काके शौचं द्यूतकारे च सत्यं

राजा मित्रं केन दृष्टं श्रुतं वा ॥ ७ ॥
 

1536
 

मांसं मृगाणां दशनीनौ गजानां

मृगद्दिविषां चर्म फलं दुद्रुमाणाम् ।

स्त्रीणां च रूपं च नृणां हिरण्य-

मेते गुणा
वैरकरा भवन्ति ॥ ८ ॥
 

1537
 

स्तब्धस्य नश्यति यशो विषमस्य मैत्री

नष्ट क्रियस्य कुलमर्थपरस्य धर्मः ।

विद्याफलं व्यसनिन: कृपणस्य सौख्यं

राज्यं प्रमत्तसचिवस्य नराधिपस्य ।॥ ९ ॥