This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
1532
 
शक्तिरहितोपि कुप्यति सेवास तोपि मानमुद्दहति ।
अधनोपि हि कामयते जानाति विधिविडम्बयितुम् ॥ ४ ॥
 
२४०
 
1533
 
दुर्मन्त्रापतिर्विनश्यति यतिः सङ्गात्सुतो लालना-
द्विप्रोनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रया-
स्त्रीर्मचादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् ॥ ५ ॥
 
1534
 
कोर्यान्प्राप्य न गर्वितो विषयिणः कस्यापदोस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तर्गतः कोर्थी गतो गौरवं
को वा दुर्जनवागुरानिपतित: क्षेमेण यात: पुमान् ॥ ६ ॥
 
1535
 
कीबे धैर्य मद्यपे तच्चचिन्ता
 
सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
काके शौचं द्यूतकारे च सत्यं
राजा मित्रं केन दृष्टं श्रुतं वा ॥ ७ ॥
 
1536
 
मांसं मृगाणां दशनी गजानां
मृगद्दिषां चर्म फलं दुमाणाम् ।
स्त्रीणां च रूपं च नृणां हिरण्य-
मेते गुणा
वैरकरा भवन्ति ॥ ८ ॥
 
1537
 
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्ट क्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिन: कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ।॥ ९ ॥