This page has not been fully proofread.

२३८
 
शार्ङ्गधरपद्धतिः
 
1516
 
ती तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।
विश्वामित्रोपि सोत्कण्ठः कण्डे जग्राह मेनकाम् ॥ ९७ ॥
 
1517
 
भक्तं रक्तं सदासक्तं निर्दोषं न परित्यजेत् ।
रामस्त्यका सतीं सीतां शोकशल्याकुलोभवत् ॥ ९८ ॥
 
1518
 
न क्रोधयातुधानस्य भीमामिच्छेद्विधेयताम् ।
निपीतभ्रातृरुधिरः प्राप निन्दां वृकोदरः ॥ ९९ ॥
 
1519
 
वर्जयेदिन्द्रियजये निर्जने जननीमपि ।
 
पुत्रीकृतोपि प्रद्युम्नः कामित: शंबरस्त्रिया ॥ १०० ॥
 
1520
 
प्रभुप्रसादे विश्वासं न कुर्यात्स्वमसंनिभे ।
 
नन्देन मन्त्री निक्षिप्तः शकटालोपि बन्धने ॥ १०१ ॥
 
1521
 
न लोकायतवादेन नास्तिकः स्याददैवतः ।
हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः ॥ १०२ ॥
 
1522
 
अत्युचत पदारूढः पूज्यान्चैवापमानयेत् ।
 
नहुषः शक्रतां प्राप्य च्युतोगस्त्यावमाननात् ॥ १०३ ॥
 
1523
 
हितोपदेशं शृणुयात्कुर्वीत व यथोदितम् ।
विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक् ॥ १०४ ॥
 
1524
 
न पुत्रायत्त मैश्वर्य कुर्यादार्यः कथंचन ।
पुत्रापित प्रभुत्वोभूद्धृतराष्ट्रस्तृणोपमः ॥ १०५ ॥