This page has been fully proofread once and needs a second look.

नीतिः
 

1507
 
न मध्

न मद्
यव्यसनैः क्षीबः कुर्यादेद्वेतालविप्लवम् ।
 

वृष्णयो हि ययुः क्षीबास्तृणप्रहरणैः क्षयम् ॥ ८८ ॥
 

1508
 

दानं सत्त्वातिंश्रितं दद्यान्न पश्चात्तापवान्भवेत् ।

बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ ८९ ॥
 

1509
 

ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः ।

तक्षकाग्नौ गतः कोपाड्द्ब्राह्मणस्य परीक्षितः ॥ ९० ॥
 

1510
 

दम्भारम्भोद्धुरं कर्म न चरेदन्तनिष्फलम् ।

ब्राह्मण्यदम्भलब्धास्त्रविद्या कर्णस्य निष्फला ॥ १ ॥
 
1511
 

1511
न स्त्रीजितः प्रमूढः स्याद्गाढरागवशीकृतः ।

पुत्रशोकाद्दशरथो जीवं जायाजितोत्यजत् ॥ ९२ ॥
 

1512
 

क्षिपेद्वाक्यशरान्घोरान्न पारुष्यविषहुप्लुतान् ।

वाक्पारुण्ष्यरुषां चक्रे भीमः कुरुकुलक्षयम् ॥ ९३ ॥
 

1513
 

परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।

पैशुन्येन गतौ राहोश्चन्द्रार्कौ भक्षणीयताम् ॥ ९४ ॥
 
२३७
 

1514
 

कुर्यान्त्रीनीचजनाभ्यस्तां न याचांच्ञां मानहारिणीम् ।

बलिप्रार्थनया प्राप लघुतां पुरुषोत्तमः । ९५ ॥
 
1515
 
बकैः

1515
वक्रैः
क्रूरतरैर्लुब्धैर्न कुर्यात्प्रीतिसंगतिम् ।

वसिष्ठस्याहरद्धेनुं विश्वामित्रो निमन्त्रितः ॥ ९६ ॥