This page has been fully proofread once and needs a second look.

२३६
 
शार्ङ्गधरपद्धतिः
 
1
 

1498
 

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।

नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ७९ ॥
 

1499
 

रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।

तेन नारद नारीणां सतीत्वमुपजायते ॥ ८० }
 
1500
 

1500
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।

तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ ८१ ॥
 
1501
 

1501
लक्ष्म्या परिपूर्णाणोहं न भयं मेस्तीति मोहनिर्देद्रैषा ।

परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकानुसूनोः ॥ ८२ ॥
 

1502
 

अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।

लोकः प्रयागवासी कूपस्नानं समाचरति ॥ ८३ ॥
 

1503
 

व्रजत्यधोधो यात्युच्चैर्नरः स्वैरेव चेष्टितैः ।

खनितेव हि कूपस्य प्रासादस्येव कारकः ॥ ८४ ॥
 

एते नीतिशास्त्रेभ्यो भारताच्चाणाक्यात्पञ्चाख्यानाथ ।
च्च ।
1504
 

ब्राह्मे मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः ।
 

पद्मं प्रातः प्रबुद्धं हि श्रयति श्रीर्गुणाश्रयम् ॥ ८५ ॥
 
1505
 

1505
नोत्तरस्यां प्रतीच्यां च कुर्वीत शयने शिरः ।

शय्याविपर्ययाहर्मोद्गर्भो दितेः शक्रेण दारितः ॥ ८६ ॥
 

1506
 

न कुर्यात्परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् -

तो दशास्यः सीतार्थी हतः पत्न्या विदूरथः ॥ ८७ ॥