This page has not been fully proofread.

२३६
 
शार्ङ्गधरपद्धतिः
 
1
 
1498
 
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ७९ ॥
 
1499
 
रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।
तेन नारद नारीणां सतीत्वमुपजायते ॥ ८० }
 
1500
 
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ ८१ ॥
 
1501
 
लक्ष्म्या परिपूर्णाहं न भयं मेस्तीति मोहनिर्देषा ।
परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकानुनोः ॥ ८२ ॥
 
1502
 
अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।
लोकः प्रयागवासी कूपस्नानं समाचरति ॥ ८३ ॥
 
1503
 
व्रजत्यधोधो यात्युच्चैर्नरः स्वैरेव चेष्टितैः ।
खनितेव हि कूपस्य प्रासादस्येव कारकः ॥ ८४ ॥
 
एते नीतिशास्त्रेभ्यो भारताचाणाक्यापञ्चाख्यानाथ ।
1504
 
ब्राह्म मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः ।
 
पद्मं प्रातः प्रबुद्धं हि भयति श्रीगुणाश्रयम् ॥ ८५ ॥
 
1505
 
नोत्तरस्यां प्रतीच्यां च कुर्वीत शयने शिरः ।
शय्याविपर्ययाहर्मो दितेः शक्रेण दारितः ॥ ८६ ॥
 
1506
 
न कुर्यात्परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् -
इतो दशास्यः सीतार्थी हतः पन्या विदूरथः ॥ ८७ ॥