This page has been fully proofread once and needs a second look.

१०
 
शार्ङ्गधरपद्धतिः
 

 
आपादमा मुकुटमाकलितामृतौघ-

माकारमा कलयताममुमन्तरं नः ॥ १४ ॥
 

 
71
 

 
पुञ्जीभूतं प्रेम गोपाङ्गनानां

मूर्तीभूतं भागधेयं यदूनाम् ।

एकीभूतं गुप्तवित्तं श्रुतीनां
 

श्यामीभूतं ब्रह्म मे संनिधत्ताम् ॥ १५ ॥
 

एतौ राघवचैतन्यश्रीचरणानाम्
 

 
72
 
पर मिममुपदेशमाद्रियध्वं

निगमवनेषु नितान्तखेदखिन्नाः ।

विचिनुत भवनेषु बल्लवीना-

मुपनिषदर्थमुलूखले निबद्धम् ॥ १६ ॥
 

 
73
 

 
नवनीलमेघरुचिरः परः पुमा-

नवनीमवाप्य धृतगोपविग्रहः ।

नवनीय कीर्तिरमरैरपि स्वयं

नवनीतभिक्षुरघुना स चिन्त्यते ॥ १७ ॥
 

एतौ चिबिल्वमङ्गलश्रीचरणानाम्
 

 
74
 

 
क्व
यासि खलु चौरिके प्रमुपिषितं स्फुटं दृश्यते

द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके ।

त्यजेति नत्रगोपिकाकुचयुगं प्रमथ्नन्ला-

ल्लसत्पुलकपञ्जरो जयति गोकुले केशवः ॥ १८ ॥
 

दीपकस्य ।
 

 
75
 

 
दृक्पात: कमलासनेस्तु भवतो ज्ञानं मनाङ्गारुते

श्रीकण्ठोयमितः सुरानिति नतांस्तार्क्ष्येण विज्ञापितः ।