This page has not been fully proofread.

१०
 
शार्ङ्गधरपद्धतिः
 
आपादमा मुकुटमाकलितामृतौघ-
माकारमा कलयताममुमन्तरं नः ॥ १४ ॥
 
71
 
पुञ्जीभूतं प्रेम गोपाङ्गनानां
मूर्तीभूतं भागधेयं यदूनाम् ।
एकीभूतं गुप्तवित्तं श्रुतीनां
 
श्यामीभूतं ब्रह्म मे संनिधत्ताम् ॥ १५ ॥
 
एतौ राघवचैतन्यश्रीचरणानाम्
 
पर मिममुपदेशमाद्रियध्वं
निगमवनेषु नितान्तखेदखिन्नाः ।
विचिनुत भवनेषु बलवीना-
मुपनिषदर्थमुलूखले निबद्धम् ॥ १६ ॥
 
73
 
नवनीलमेघरुचिरः परः पुमा-
नवनीमवाप्य धृतगोपविग्रहः ।
नवनीय कीर्तिरमरैरपि स्वयं
नवनीतभिक्षुरघुना स चिन्त्यते ॥ १७ ॥
 
एतौ चिल्वमङ्गलश्रीचरणानाम ।
 
74
 
क यासि खलु चौरिके प्रमुपितं स्फुटं दृश्यते
द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके ।
त्यजेति नत्रगोपिकाकुचयुगं प्रमथ्नन्वला-
ल्लसत्पुलकपञ्जरो जयति गोकुले केशवः ॥ १८ ॥
 
दीपकस्य ।
 
75
 
दृक्पात: कमलासनेस्तु भवतो ज्ञानं मनाङ्गारुते
श्रीकण्ठोयमितः सुरानिति नतांस्ताक्ष्येण विज्ञापितः ।