This page has been fully proofread once and needs a second look.

नीतिः
 

1453
 

कठिनं वा मधुरं वा प्रस्तुतवचनं मनोहारि ।

वामे गर्दभनादश्चित्तप्रीत्यै प्रयाणेषु ॥ ३४ ॥
 
1454
 

1454
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।

वृथा दानं समर्थस्य वृथा शूरे विभूषणम् ॥ ३५ ॥
 
1455
 

1455
अजायुद्धमृषिश्राद्धं प्रत्यूषे मेघडम्बरः ।

दंपत्योः कलहश्चैत्र परिणामे न किंचन ॥ ३६ ॥
 

1456
 

सप्तैतानि न पूर्यन्ते पूर्यमाणान्यपि क्वचित् ।

ब्राह्मणोग्निर्यमो राजा पयोधिरुदरं गृहम् ॥ ३७ ॥
 

1457
 

वस्त्रं गां च बहुक्षीरां जलपात्रमुपानहौ ।
 

औषधं वीबीजमाहारं संकीक्रीणीत यथाप्नुयात् ॥ ३८ ॥
 

1458
 

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
 

वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ३९ ॥
 

1459
 

अवृत्तिकं त्यजेद्देशं वृत्तिं सोपद्रवां त्यजेत् ।

त्यजेन्मायाविनं भित्रं धनं प्राणहरं त्यजेत् ॥ ४० ॥
 

1460
 

सौहृदेन परित्यक्तं निःस्नेहं खलवत्त्यजेत् ।

सोदरं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ ४१ ॥
 

1461
 

यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा ।

आयासो वा यतोभूलस्तदेकाङ्गमपि त्यजेत् ॥ ४२ ॥
 
२३१