This page has not been fully proofread.

नीतिः
 
1453
 
कठिनं वा मधुरं वा प्रस्तुतवचनं मनोहारि ।
वामे गर्दभनादश्चित्तप्रीत्यै प्रयाणेषु ॥ ३४ ॥
 
1454
 
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा शूरे विभूषणम् ॥ ३५ ॥
 
1455
 
अजायुद्धमृषिश्राद्धं प्रत्यूषे मेघडम्बरः ।
दंपत्योः कलहश्चैत्र परिणामे न किंचन ॥ ३६ ॥
 
1456
 
सप्तैतानि न पूर्यन्ते पूर्यमाणान्यपि क्वचित् ।
ब्राह्मणोनिर्यमो राजा पयोधिरुदरं गृहम् ॥ ३७ ॥
 
1457
 
वस्त्रं गां च बहुक्षीरां जलपात्रमुपानहौ ।
 
औषधं वीजमाहार संकीणीत यथानुयात् ॥ ३८ ॥
 
1458
 
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
 
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ३९ ॥
 
1459
 
अवृत्तिकं त्यजेद्देशं वृत्तिं सोपद्रवां त्यजेत् ।
त्यजेन्मायाविनं भित्रं धनं प्राणहरं त्यजेत् ॥ ४० ॥
 
1460
 
सौहदेन परित्यक्तं निःस्नेहं खलवत्यजेत् ।
सोदरं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ ४१ ॥
 
1461
 
यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा ।
आयासो वा यतोभूलस्तदेकाङ्गमपि त्यजेत् ॥ ४२ ॥
 
२३१