This page has been fully proofread once and needs a second look.

नीतिः
 

 
1435
 

काकतालीययोगेन यदनात्मवति क्षणम् ।
 

करोति प्रणयं लक्ष्मीस्तदस्याः स्त्रीत्वचापलम् ॥ १६ ॥
 

1436
 

योयमर्थं प्रार् प्रार्थयते तदर्थं घटते च यः ।
 

अवश्यं तदवामोप्नोति न चेच्छ्रान्तो निवर्तते ॥ १७ ॥
 

1437
 

केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः ।

केचिज्ज्ञानावलेपेन केचिन्नष्टैस्तु नाशिताः ॥ १८ ॥
 

1438
 

मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः ।

आपन्निकषपाषाणे नरो जानाति सारताम् ॥ १९ ॥
 

1439
 

दुष्टैरपि निजैरेत्र प्रावृतं सर्वमुत्तमम् ।

वृतं जीर्णाम्बरेणापि हट्टकर्पटमर्घति ॥ २० ॥
 

1440
 

चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥ २१ ॥
 
1441
 

1441
वरं दारिद्र्यमन्यायप्रभवाभिद्विभवादिह ।

कृशताभिमता देहे पीनता न तु शोफतः ॥ २२ ॥
 

1442
 

अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।

पश्चाद्भवति संतापो ब्राह्मण्या नकुले यथा । २३ ॥
 
२२९
 

1443
 

दिवा निरीक्ष्य वक्तव्यं रात्रीरौ नैव च नैव च ।

संचरन्ति महाधूर्ता वटे वररुचिर्यथा ॥ २४ ॥