This page has not been fully proofread.

नीतिः
 
1435
 
काकतालीययोगेन यदनात्मवति क्षणम् ।
 
करोति प्रणयं लक्ष्मीस्तदस्याः स्त्रीत्वचापलम् ॥ १६ ॥
 
1436
 
योयमर्थ प्रार्थयते तदर्थ घटते च यः ।
 
अवश्यं तदवामोति न चेच्छ्रान्तो निवर्तते ॥ १७ ॥
 
1437
 
केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः ।
केचिज्ज्ञानावलेपेन केचिन्नष्टैस्तु नाशिताः ॥ १८ ॥
 
1438
 
मित्रस्वजनबन्धूनां बुद्धेधैर्यस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम् ॥ १९ ॥
 
1439
 
दुष्टैरपि निजैरेत्र प्रावृतं सर्वमुत्तमम् ।
वृतं जीर्णाम्बरेणापि हट्टकटमति ॥ २० ॥
 
1440
 
चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥ २१ ॥
 
1441
 
वरं दारिद्र्यमन्यायप्रभवाभिवादिह ।
कृशताभिमता देहे पीनता न तु शोफतः ॥ २२ ॥
 
1442
 
अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद्भवति संतापो ब्राह्मण्या नकुले यथा । २३ ॥
 
२२९
 
1443
 
दिवा निरीक्ष्य वक्तव्यं रात्री नैव च नैव च ।
संचरन्ति महाधूर्ता वटे वररुचिर्यथा ॥ २४ ॥