This page has been fully proofread once and needs a second look.

नीतिः
 

1419
 

सुतभृत्य सुरु
हृद्वैरिस्वामिसद्गुरुदैवते ।
 

एकैकोत्तरतो वृद्ध्या श्रीकाराः पत्रमूर्धनि ॥ १३९ ॥
 

एते राजनीतिभ्यः स्मृतिभ्यो भारताद्रामायणाच्च ।
 

--------------
अथ नीतिः ॥ ७६ ॥
 

1420
 

अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते ।

स्वल्पमध्प्यनुगन्तव्यं मार्गस्थो नावसीदति ॥ १ ॥
 
1421
 

1421
प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।
 

किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥ २ ॥
 
1422
 
:
 

1422
सद्भिरेव सहासीत सद्भिः कुर्वीत संगतिम् ।

सद्भिर्विवादं मैत्रीं च नासद्भिः किंचिदाचरेत् ॥ ३ ॥
 

1423
 

न द्विषन्ति न याचन्ते परनिन्दां न कुर्वते ।

अनाहूता न चायान्ति तेनाश्मानोपि देवताः ॥ ४ ॥
 
२२७
 
1424
 
पड

1424
पठ
तो नास्ति मूर्खत्वं जंपतो नास्ति पातकम् ।

मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥ ५ ॥
 

1425
 

गतेपि वयसि माग्राह्या विद्या सर्वात्मना बुधैः ।

यद्यपि स्यान्न फलदा सुलभा सान्यजन्मनि ॥ ६ ॥
 

1426
 

यदीच्छारीछसि वशीकर्तेतुं जगदेकेन कर्मणा ।
 

परापवादसम्स्येभ्यो गां चरन्तीं निवारय ॥ ७ ॥