This page has not been fully proofread.

नीतिः
 
1419
 
सुतभृत्य सुरु
रिस्वामिसद्गुरुदैवते ।
 
एकैकोत्तरतो वृद्धया श्रीकाराः पत्रमूर्धनि ॥ १३९ ॥
 
एते राजनीतिभ्यः स्मृतिभ्यो भारताद्रामायणाच्च ।
 
अथ नीतिः ॥ ७६ ॥
 
1420
 
अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते ।
स्वल्पमध्यनुगन्तव्यं मार्गस्थो नावसीदति ॥ १ ॥
 
1421
 
प्रत्यहं प्रत्यवेक्षेत नरवरितमात्मनः ।
 
किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥ २ ॥
 
1422
 
:
 
सद्भिरेव सहासीत सद्भिः कुर्वीत संगतिम् ।
सद्भिविवाद मैत्रीं च नासद्भिः किंचिदाचरेत् ॥ ३ ॥
 
1423
 
न द्विषन्ति न याचन्ते परनिन्दां न कुर्वते ।
अनाहूता न चायान्ति तेनाइमानोपि देवताः ॥ ४ ॥
 
२२७
 
1424
 
पडतो नास्ति मूर्खत्वं जंपतो नास्ति पातकम् ।
मौनिनः कलहो नास्ति न भयं चास्ति जामतः ॥ ५ ॥
 
1425
 
गतेपि वयसि माह्या विद्या सर्वात्मना बुधैः ।
यद्यपि स्यान फलदा सुलभा सान्यजन्मनि ॥ ६ ॥
 
1426
 
यदीच्छारी वशीकर्ते जगदेकेन कर्मणा ।
 
परापवादसम्येभ्यो गां चरन्तीं निवारय ॥ ७ ॥