This page has been fully proofread once and needs a second look.

२२६
 
शार्ङ्गधरपद्धतिः
 

1412
 

वर्षानिलरजोधर्महिमादीनां निवारणम् !

राज्यलक्ष्म्या गृहं धन्यं चक्षुष्यं छत्रधारणम् ॥ १३२ ॥
 

1413
 

चामरं श्रीकरं दिव्यं राजशोभाकरं परम् ।

सिंहासनं सुखैश्वर्यकरं लोकानुरञ्जनम् ॥ १३३ ॥
 
1414
 

1414
सुमनोवररत्नानां धारणं दिव्यरूपकृत् ।

पापालक्ष्मीप्रशमनं चन्दनाद्यनुलेपनम् ॥ १३४ ॥
 

1415
 

स्नानं नाम मनःप्रसादजननं दुःस्त्रभवप्नविध्वंसनं

शौचस्यायतनं मलपकपप्रकषणं संवर्धनं तेजसः ।

रूपोद्द्योतकरं गदप्रशमनं कामस्य चाप्यायचं
नं
नारीणां च मनोहरांरं श्रमहरं लास्नाने दशैते गुणाः ॥१३५ ॥
 

1416
 

ताम्बूलं मुखरोगनाशनिपुणं संवर्धनं तेजसो

नित्यं जाठरवह्निवृद्धिजननं दुर्गन्धोपाधदोषापहम् ।

ववत्रालंकरणं प्रहर्जननं विज्ञद्वन्नृपायेग्रे रणे

कामस्यायतनं समुद्भवकरं लक्ष्म्याः सुखस्यास्पदम् ॥१३६॥
 

1417
 

देवतातिथिविप्राणां पूजनं पापनाशनम् ।
 

लोकत्रयेपि शुभकहाकृद्दानं धर्मयशस्करम् ॥ १३७ ॥
 

1418
 

माणिक्यं तरगेणेस्तथातिविमलं मुक्ताफलं शीतगो-

र्मा
हेयस्य च विद्रुमं मरकतं सौम्यस्य रागोत्तमम् ।

देवेज्यस्य च पुष्परागमुदितं शुक्रस्य वज्रं शने-

र्
नीलं निर्मलमन्ययोश्च गढ़िते गोमेदवैदूर्यके ॥ १३८ ॥