This page has been fully proofread once and needs a second look.

राजनीतिः
 

 
संपत्तोंतौ को निबन्धः प्रतिहतवचनंस्योत्तरं किं नु मे स्या-

दिव्त्येवं कार्यसिद्धाववाहितमनसो नावहास्या भवन्ति ॥ १२४॥
 

1405
 

धर्मः प्रागेव चिन्त्यः सचिवगतिमती सर्वदालोकनीये

प्रच्छाचौद्यौ रागरोषौ मृदुकठिनतरौ योजनीयौ च काले ।

ज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं वीक्षणीय-

मात्मा यत्नेन रक्ष्यो रणशिरसि पुनः सोपि नापेक्षणीयः ॥ १२५ ॥
 

1406
 

यशस्करे कर्माणि मित्रसंग्रहे
 

प्रियासु नारीष्वधनेषु बन्धुषु ।

क्र
तौ विवाहे व्यसने रिपुक्षये
 

धनव्ययस्तेषु न गण्यते बुधैः ॥ १२६ ॥
 

1407
 

स्वाम्यमात्यश्च राष्ट्रं च कोशो दुर्गं बलं सुहृत् ।

एतावदुच्यते राज्यं सत्त्वबुद्धिव्यपाश्रयम् ॥ १२७ ।
 
२२५
 

1408
 

संधिविग्रहयानानि संस्थितिः संश्रयस्तथा ।

द्वैधीभावश्च भूपानां षड्गुणा: परिकीर्तिताः ॥ १२८ ॥
 

1409
 

उत्साहस्य प्रभोमेन्त्रस्यैवं शक्तित्रयं जगुः ।

आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः ॥ १२९ ॥
 

1410
 

सामदाने भेददण्डावित्युपायचतुष्टयम् ।

हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ १३० ॥
 

1411
 

दुष्टाविनीतशत्रूणां भयकृद्न्धुसंनिभम् ।
 

शस्त्र धारणमोजस्यं रक्षोविद्युद्ग्रहापहम् ॥ १३१ ॥