This page has not been fully proofread.

राजनीतिः
 
संपत्तों को निबन्धः प्रतिहतवचनंस्योत्तरं किं नु मे स्या-
दिव्येवं कार्यसिद्धाववाहितमनसो नावहास्या भवन्ति ॥ १२४॥
 
1405
 
धर्मः प्रागेव चिन्त्यः सचिवगतिमती सर्वदालोकनीये
प्रच्छाचौ रागरोषौ मृदुतरौ योजनीयौ च काले ।
ज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं वीक्षणीय-
मात्मा यत्नेन रक्ष्यो रणशिरसि पुनः सोपि नापेक्षणीयः ॥ १२५ ॥
 
1406
 
यशस्करे कर्माणि मित्रसंग्रहे
 
प्रियासु नारीष्वधनेषु बन्धुषु ।
तौ विवाहे व्यसने रिपुक्षये
 
धनव्ययस्तेषु न गण्यते बुधैः ॥ १२६ ॥
 
1407
 
स्वाम्यमात्यश्च राष्ट्रं च कोशो दुर्ग बलं सुहृत् ।
एतावदुच्यते राज्यं सत्रबुद्धिव्यपाश्रयम् ॥ १२७ ।
 
२२५
 
1408
 
संधिविग्रहयानानि सस्थितिः संश्रयस्तथा ।
द्वैधीभावश्च भूपानां षड्गुणा: परिकीर्तिताः ॥ १२८ ॥
 
1409
 
उत्साहस्य प्रभोमेन्त्रस्यैवं शक्तित्रयं जगुः ।
आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः ॥ १२९ ॥
 
1410
 
सामदाने भेददण्डावित्युपायचतुष्टयम् ।
हस्त्यश्वरथपादात सेनाङ्गं स्याच्चतुष्टयम् ॥ १३० ॥
 
1411
 
दुष्टाविनीतशत्रूणां भयकृद्वन्धुसंनिभम् ।
 
शस्त्र धारणमोजस्यं रक्षोवियुद्हापहम् ॥ १३१ ॥