This page has not been fully proofread.

२२४
 
शार्ङ्गधरपद्धतिः
 
1396
 
संगतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु ।
तुवैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ ११६ ॥
 
1397
 
मृदो: परिभवो नित्यं वैरं तीक्ष्णस्य नित्यशः ।
उत्सृज्यैतत्र्यं तस्मान्मध्यां वृत्ति समाअयेत् ॥ ११७ ॥
 
1398
 
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् ।
नहि सर्वत्र पाण्डित्वं मुलभं पुरुषे क्वचित् ॥ ११८ ॥
 
1399
 
तेजस्विनि क्षमोपेते नातिकार्कश्यमाचरेत् ।
अतिनिर्मथनादग्निश्चन्दनादपि जायते ॥ ११९ ॥
 
1400
 
किमप्यसाध्यं महतां सिद्धिमेति लघीयसाम् ।
प्रदीपो भूमिगेहान्तर्ध्वान्तं हन्ति न भानुमान् ॥ १२० ॥
 
1401
 
अराव युचितं कार्यमातिथ्यं गृहमागते ।
 
छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः ॥ १२१ ॥
 
1402
 
हन्तुं मेषोपसरति मृगेन्द्र: संकुचत्यपि ।
बुद्धिमन्तः सहन्ते तन्निधाय हृदि किंचन ॥ १२२ ॥
 
1403
 
व्रजन्ति ते मूढधियः पराभवं
भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि प्रान्त शास्तथाविधा-
नसंवृताङ्गान्त्रिशिता इवेषवः ॥ १२३ ॥
 
1404
 
कोहं को देशकाली समविषमगुणा: केरयः के सहायाः
का शक्तिः कोभ्युपायः फलमिह च कियत्कीदृशी दैवसंपत् ।