This page has not been fully proofread.

२२२
 
शार्ङ्गधरपद्धतिः
 
1380
 
अत्यासना विनाशाय दूरतश्चाफलप्रदाः ।
मध्यभावेन सेव्यन्ते राजा वह्निर्गुरुस्त्रियः ॥ १०० ॥
 
1381
 
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनमकुलीन मसंगतं वा ।
प्रायेण भूमिपतयः प्रमदा लताश्च
 
यः पार्श्वतो भवति तं परिवेष्टयन्ति ॥ १०१ ॥
 
1382
 
यस्मिन्नैवाधिकं चक्षुरारोपयति पार्थिवः ।
 
कुलीनो वाकुलीनो वा स श्रियो भाजनं भवेत् ॥ १०२ ॥
 
1383
 
धवलान्यातपत्राणि वाजिनश्च मनोरमाः ।
सदा मत्ताच मातङ्गाः प्रसन्ने सति भूपती ॥ १०३ ॥
 
1384
 
राजमातार देव्यां च कुमारे मुख्यमन्त्रिाणि ।
पुरोहिते प्रतीहारे वर्तितत्र्यं नृपे यथा ॥ १०४ ॥
 
1385
 
द्विजा अपि न गच्छन्ति तां गतिं नैव योगिनः ।
स्वाम्यर्थे संत्यजन्प्राणान्यां गतिं याति सेवकः ॥ १०५ ॥
 
1386
 
राजा तुष्टोपि भृत्यानां मानमात्रं प्रयच्छति ।
ते तु संमानिता ह्येनं प्रागैरप्युपकुर्वते ॥ १०६ ॥
 
1387
 
सारासार परिच्छेसा स्वामी मृत्यस्य दुर्लभः ।
अनुकूलः शुचिर्दक्षः प्रमोर्मृत्योपि दुर्लभः ॥ १०७ ॥