This page has not been fully proofread.

२२०
 
शार्ङ्गधरपद्धतिः
 
1382
 
दुर्गे बहुविषं ज्ञेयं पर्वतस्य जलस्य च ।
 
प्राकारस्य वनस्यापि भूमेरपि भवेत्कचित् ॥ ८२ ॥
 
1363
 
न गजानां सहस्रेण न लक्षण च वाजिनाम् ।
तथा सिद्धयन्ति कार्याणि यथा दुर्गप्रभावतः ॥ ८३ ॥
 
1364
 
विषहीनो यथा नागो मदहीनो यथा गजः ।
सर्वेषां वश्यतां याति दुर्गहीनस्तथा नृपः ॥ ८४ ॥
 
1365
 
शतमेकोपि संधत्ते प्राकारस्थो धनुर्धरः ।
तस्माद्दुर्गे प्रशंसन्ति नीतिशास्त्रविदो जनाः ॥ ८५ ॥
 
1366
 
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः [
नियोजयेद्यथावत्तांत्रिविष्व कर्मसु ॥ ८६ ॥
 
1367
 
तुल्यार्थ तुल्यसामर्थ्य मर्मज्ञं व्यवसायिनम् ।
अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥ ८७ ॥
 
1368
 
निर्विशेषं यदा राजा समं भृत्येषु तिष्ठति ।
तत्रोद्यमसमर्थानामुत्साह परिहीयते ॥८८ ॥
 
1369
 
प्रसादो निष्फलो यस्य क्रोधो यस्य निरर्थकः ।
न तं भर्तारमिच्छन्ति वृद्धं पतिमिवाङ्गनाः ॥ ८९ ॥
 
1370
 
त्यजेत्स्वामिनमत्युममत्युमात्कृपणं त्यजेत् ।
कृपणादविशेषशं तस्माच कृतनाशनम् ॥ ९० ॥