This page has been fully proofread once and needs a second look.

राजनीतिः
 

इति महति विरोधे वर्तमाने समाने
 

नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ७३ ॥
 

1354
 

षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।

द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ॥ ७४ ॥
 

1355
 

एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । ।

बुद्धिर्बुद्धिमतोत्सृष्टा हन्ति राष्ट्रं सराजकम् ॥ ७५ ॥
 

1356
 

न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न च पत्तिभिः ।

कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥ ७६ ॥
 

1357
 

दुर्योधनः समर्थोपि दुर्मन्त्री प्रलयं गतः ।

राज्य मेकश्चकारोच्चैः सुमन्त्री चन्द्रगुप्तकः ॥ ७७ ॥
 
२१९
 

1358
 

अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः ।

यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥ ७८ ॥
 

1359
 

पृष्टो ब्रूते न सत्यं तं परिणामे सुखावहम् ।

मन्त्री चेत्प्रियवक्ता स्यात्केवलं स रिपुः स्मृतः ॥ ७९ ॥
 

1360
 

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।

अप्रियस्य च पथ्यम्भ्य वक्ता श्रोता च दुर्लभः ॥ ८० ॥
 

1361
 

दुर्गाणि राज्ञा कार्याणि सजलानि दृढानि च ।

द्रव्यमन्त्रंनं च तेष्वेव स्थापनीयं प्रयत्नतः ॥ ८१ ॥