This page has not been fully proofread.

२१८
 
शार्ङ्गधरपद्धतिः
 
नासौ धर्मो यत्र न चास्ति सत्यं
 
न तत्सत्यं यच्छलेनानुविद्धम् ॥ ६४ ॥
 
1345
 
सभा वा प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अनुवन्विब्रुवन्वापि नरो भवति किल्विषी ॥ ६५ ॥
 
1346
 
तस्मात्सभ्यः सभां गत्वा रागद्वेषविवर्जितः ।
वचस्तथाविधं ब्रूयाद्यथा न नरकं व्रजेत् ॥ ६६ ॥
 
1347
 
माता पिता गुरुभ्रता भार्या पुत्रः पुरोहितः ।
नादण्यो नाम राज्ञोस्ति स्त्रधर्मे यो न तिष्ठति ॥ ६७ ॥
 
1348
 
अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगवान् ।
क्रियते व्यङ्गता ह्येषु ततो दोषैर्न लिप्यते ॥ ६८ ॥
 
1349
 
न तु हन्यान्महीपालो दूतं कस्यचिदापदि ।
दूतहन्ता तु नरकमाविशेत्सचित्रैः सह ॥ ६९ ॥
 
1350
 
विशोधय महीपाल मन्त्रिशालामशेषतः ।
अयुक्तो नार्हति स्थातुमस्यां मन्त्ररहस्यवित् ॥ ७० ॥
 
1351
 
मन्त्रतन्त्रार्पित प्रीतिर्देशकालोचितस्थितिः ।
 
यश्च राज्ञि भवेद्रक्तः सोमात्यः पृथिवीपतेः ॥ ७१ ॥
 
1352
 
अन्तःसारैरकुटिलैः मुग्धैिः सुपरीक्षितैः ।
मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ ७२ ॥
 
1353
 
नरपतिहितकर्ता द्वेन्यतां याति लोके
जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रैः ।