This page has been fully proofread once and needs a second look.

15
 
राजनीतिः
 

1336
 

मेधावी वाक्पटुर्धीरो लघुहस्तो जितेन्द्रियः ।

परशास्त्रपरिज्ञाता एष लेखक उच्यते ॥ ५६ ॥
 

1337
 

इङ्गिताकारतत्त्वज्ञो बलवान्प्रियदर्शनः ।
 

समयज्ञः स्वामिभक्तः प्रतीहारः स उच्यते ॥ ५७
 

1338
 

शूरोर्थशास्त्रनिपुणः कृतशस्त्रकर्मा

संग्राम के लिचतुरश्चतुरङ्गयुक्तः ।

भर्तुर्निदेशवशगोभिमतः स्वतन्त्रे

सेना पतिर्नर पतेर्विजयागमाय ॥ ५८ ॥
 

1339
 

काणाः कुब्जाश्च षण्ढाश्च तथा वृद्धाश्च पङ्गवः ।

एते चान्तः पुरे नित्यं नियोक्तव्याः क्षमाभृता ॥ ५९ ॥
 

1340
 
पक्का

पक्वा
नमिव राजेन्द्र सर्वसाधारणाः स्त्रियः ।
 

परोक्षे च समक्षे च न तासां विश्वसेत्सुधीः ॥ ६० ॥
 

1341
 

सूक्ष्मेभ्योपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या हि सर्वदा ।

द्व
योर्हि कुलयोः शोकमावहेयुररक्षिताः ॥ ६१ ॥
 
२१७
 

1342
 

महिष्या हृष्टया भाव्यं गृहकार्येषु दक्षया ।

सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ६२ ॥
 

1343
 

धर्मशास्त्रार्थकुशलाः कुलीना: सत्यवादिनः ।

समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ ६३ ॥
 

1344
 

न सा सभा यत्र न सन्ति वृद्धा

वृद्धा न ते ये न वदन्ति धर्मम् ।