This page has not been fully proofread.

२१६/
 
शर्ङ्गधरपद्धतिः
 
1327
 
ताडितोपि दुरुक्तोपि दण्डितोषि महीभुजा ।
न चिन्तयति यः पापं स भृत्यो
 
1328
 
महीभुजाम् ॥ ४७ ॥
 
योनाहूतः समभ्येतिद्वारे
 
सर्वदा ।
 
पृष्टः सत्यं मितं ब्रूते स भृत्योहो महीभुजाम् ॥ ४८ ॥
 
1329
 
सालसं मुखरं क्रूरं स्तब्धं व्यसनिनं शटम् ।
असंतुष्टमभक्तं च त्यजेद्धृत्यं नराधिपः ॥ ४९ ॥
 
1330
 
रिक्ताः कर्मणि पटवस्तृतास्त्वलसा भवन्ति ये भृत्याः ।
तेषां जलौकसामिव पूर्णानां रिक्तता कार्या ॥ ५० ॥
 
1331
 
क्रूरं व्यसनिनं लुब्धमप्रगल्भमथाकुलम् ।
मूर्खमन्यायकर्तारं नाधिपत्ये नियोजयेत् ॥ ५१ ॥
 
1332
 
नियोगिभिविना राज्यं नास्ति भूपे हि केवलम् ।
तस्मादमी विधातव्या रक्षितव्याः प्रयत्नतः ॥ ५२ ॥
 
1333
 
वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः ।
 
आशीर्वादपरो नित्यमेष राज्ञः पुरोहितः ॥ ५३ ॥
 

 
1334
 
क्रमागतो हितमतिः सर्वभावपरीक्षकः ।
 
धीरो यथोक्तवादी च दूत एवंविधो मतः ॥ ५४ ॥
 
1335
 
प्रवीणो वाक्पटुर्धीमान्स्वामिभक्तश्च नित्यशः ।
अलुब्धः सत्यवादी च भाण्डागारिक इष्यते ॥ ५५ ॥