This page has been fully proofread once and needs a second look.

२१२
 
शार्ङ्गधरपद्धतिः
 
1292
 

 
1292
यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभित्रार्धेवर्धितः ।
 

फलप्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥ १२॥
 

1293
 

हिरण्यधान्यरत्नानि गजेन्द्राथाश्चापि वाजिनः ।

तथान्यदपि यत्किंचित्प्रजाभ्यः स्यान्महीपतेः ॥ १३ ॥
 

1294
 

उत्खातान्प्रतिरोपयन्कुसुमितांश्चिन्वॅवंल्लघून्वर्धय-

न्न
त्युच्चान्नमयन्पृशृंथूंश्च लघयन्विश्लेषयन्संहतान् ।

कुब्जान्कण्टकिनो हिर्निरसयन्म्लानाम्न्पुन: सेचय-

न्मालाकार इव प्रयोगनिपुत्रोणो राजा चिरं नन्दति ॥१४॥
 

1295
 

अकृत्वा निजदेरास्व रक्षां यो विजिगीषते ।

स नृपः परिधानेन वृतमोमौलि: पुमानिव ॥ १५ ॥
 

1296
 

विजिगीषुररिर्मित्तंरं पार्ष्णिग्राहोथ मध्यमः ।

उदासीनोन्तरान्तर्धिरित्येषा नृपतेः स्थितिः ॥ १६ ॥
 

1297
 

निर्विषोपि यथा सर्पः फटाटोपैर्भयंकरः ।

तथाडम्बरवान्राजा न पर:रैः परिभूयते ॥ १७ ॥
 

1298
 

पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ।

रणे विजयसंदेहः प्रधानपुरुषक्षयः ॥ १८ ॥
 
1299
 

1299
भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम् ।

नात्येकमपि यथेद्येषां न तत्कुर्यात्कथंचन ॥ १९ ॥