This page has not been fully proofread.

२१२
 
शार्ङ्गधरपद्धतिः
 
1292
 
यथा बीजाङ्करः सूक्ष्मः प्रयत्नेनाभित्रार्धेतः ।
 
फलप्रदो भवेरकाले तल्लोकः सुरक्षितः ॥ १२॥
 
1293
 
हिरण्यधान्यरत्नानि गजेन्द्राथापि वाजिनः ।
तथान्यदपि यत्किंचित्प्रजाभ्यः स्यान्महीपतेः ॥ १३ ॥
 
1294
 
उत्खातान्प्रतिरोपयन्कुसुमितांचिन्वॅलघून्वर्धय-
अत्युचान्नमयन्पृशृंश्च लघयन्विश्लेषयन्संहतान् ।
कुब्जान्कण्टकिनो वहिनिरसयन्लानाम्पुन: सेचय-
न्मालाकार इव प्रयोगनिपुत्रो राजा चिरं नन्दति ॥१४॥
 
1295
 
अकृत्वा निजदेरास्व रक्षां यो विजिगीषते ।
स नृपः परिधानेन वृतमोलि: पुमानिव ॥ १५ ॥
 
1296
 
विजिगीषुररिर्मित्तं पाणिग्राहोथ मध्यमः ।
उदासीनोन्तरान्तर्धिरित्येषा नृपतेः स्थितिः ॥ १६ ॥
 
1297
 
निर्विषोपि यथा सर्पः फटाटोपैर्भयंकरः ।
तथाडम्बरवान्राजा न पर: परिभूयते ॥ १७ ॥
 
1298
 
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ।
रणे विजयसंदेहः प्रधानपुरुषक्षयः ॥ १८ ॥
 
1299
 
भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम् ।
नात्येकमपि यथेषां न तत्कुर्यात्कथंचन ॥ १९ ॥