This page has not been fully proofread.

राजनीतिः
1283
 
पर्जन्य इव भूतानामाधारः पृथिवीपतिः ।
विकलेपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ ३ ॥
 
1284
 
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।
वर्धनाद्रक्षणं प्रेयस्तन्नाशेन्यत्सदव्यसत् ॥ ४ ॥
 
1285
 
भात्मानं प्रथमं राजा विनयेनोपपादयेत् ।
ततोमात्यांस्ततो भृत्यांस्ततः पुत्रांस्वतः प्रजाः ॥ ५ ॥
 
1286
 
राज्ञि धर्मिणि धर्मिः पापे पापा: समे समाः ।
लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ ६ ॥
 
1287
 
नृपाणां च नराणां च केवलं तुल्यमूर्तिता ।
आधिक्यं तु क्षमा धैर्यमाज्ञा दानं पराक्रमः ॥ ७॥
 
1288
 
सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।
विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥ ८ ॥
 
12 89
 
प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् । । ९ ॥
 
1290
 
अजामिव प्रजां हन्याद्यो मोहात्पृथिवीपतिः ।
तस्यैका जायते तृप्तिर्द्वितीया न कथंचन ॥ १० ॥
 
1291
 
प्रजापीडन संतापात्समुद्भूतो हुताशनः ।
राज्ञः श्रियं कुलं प्राणानादग्ध्वा विनिवर्तते ॥ ११ ॥
 
२११