This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

प्रत्यक्षेपि भवद्विरोधिनृपतेरन्तःपुराणामहो
 

धिक्कष्टं विटपैर्विटैरिव वने किं नाम नो चेष्टितम् ॥ ११ ॥
 

श्रीधनदेवानाम् ।
 
२१०
 

1278
 
वे

त्वद्वै
रिणो वीर पलायितस्य
 

प्रकाशयन्नक्तमरण्यमार्गम् ।

कृशानुर। रासीदभिनन्दनीय
 
-
स्तुङ्गेषु लमोग्नो निजमन्दिरेषु ॥ १२ ॥
 

1279
 

राजन्द्विषस्ते भयविद्रुतस्य
 

भालत्वचं कण्टकिनो वनान्ताः ।
 

अद्यापि किं वानुभविष्यतीति

व्यपाटयन्द्रष्टुमिवाक्षराणि ॥ १३ ॥
 

1280
 

स्नाताः प्रावृषि मेघवान्तसलिलैः संरूढदूर्वाङ्कुर-

व्याजेनात्तकुशाः प्रणालसलिलैर्दच्यात्त्वा निवापाञ्जलीन्

प्रासादास्तव विद्विषां परिपतत्कुड्यस्थपिण्डच्छला-

त्
कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम् ॥ १४ ।
 

केषामध्प्येते ।
 

---------------
अथ राजनीतिः ॥ ७५ ॥
 

1281
 

राजास्य जगतो हेतुर्वृद्धेर्वृद्धाभिसंमतः ।

नयनानन्दजननः शशाङ्क इव वारिधेः ॥ १ ॥
 

1282
 

धार्मिकं पालनपरं सम्यक्परपुरंजयम् ।

राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः ॥ २ ॥