This page has been fully proofread once and needs a second look.

अरिपलायनम्
 

1272
 

तन्त्रीमुज्झितभूषणां कलगिरं रोमोद्गमं बिभ्रतीं

वेपन्त वातीं व्रणिताधरां विवसनां सीत्कारमातन्वतीम् ।

दोर्भ्यां चण्डतुषारपातसयामालिङ्ग्य कण्ठे भृशं
स्त्रां

स्वां
मूर्ति दयितामित्रावातिरसिकां त्वद्विद्विषः शेरते ॥ ६ ॥
 

कस्यापि ।
 

1273
 

यातीतः पान्थ पन्था व्रजति ननु कथं स्थावरं वर्त्म मुग्धे

मार्गं पृच्छामि पृच्छ स्थितमिदमिह ते विस्मितं वीक्ष्य नेत्रे ।

अध्वानं ब्रूह्यपेतध्वनि भवति वचश्चित्रमुद्वाबाष्पनेत्रा

हस्यन्ते दावमूढाः पथि पथिकवटैस्त्वद्द्विषां नाथ नार्यः ॥ ७॥
 

कस्यापि ।
 

1274
 

भूसंपर्कर जोनिपात मलिनाः स्वस्माद्गृहात्प्रच्युताः

सामान्यैरपि जन्तुभिः करतले निःशङ्कमालिङ्गिताः ।
 

संलमाः कग्नाः क्वचिदेकतामुपगताः काक्वापि प्रबुद्धाः क्वचि-

त्सुप्ता: काक्वापि च सारिवत्प्रतिगृहं भ्रान्तास्तवारि स्त्रियः ॥८॥
 

1275
 

सालकाननयुक्तापि सालकाननवाजवर्जिता ।

हारावरुद्धकण्ठापि विहारारिवधूस्तव ॥ ९ ॥
 
-
 
1277
 
२०९
 

1276
 

आत्ते सीमन्तरत्ने मरकतनिचिते हेमताटङ्कपत्रे

लुप्तायां मेखलायां कनकमणितुला कोटियुग्मे गृहीते ॥

शोणं विबिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये

राजन्गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥ १० ॥
 

केषामण्प्येते ।
 

1277
कर्षद्भिः सिचयाञ्चलान्यतिर सात्कुर्वाद्भरालिङ्गनं

गृह्णानैः कचमालिखद्भिरधरं विभ्रामयद्भिः करौ ।