This page has been fully proofread once and needs a second look.

२०८
 
शार्ङ्गधरपद्धतिः
 

 
अथारिपलायनम् ॥ ७४ ॥
 

1267
 

अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतर-

द्
विशल्यां सौमित्रेरयमुपनिनायौषधित्रराम् ।

इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं

हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥ १ ॥
 

कस्यापि ।
 

1268
 

राजनान्त्राजसुता न पाठयति मां देव्योपि तूष्णीं स्थिताः

कुब्जे भोजय मां कुमार सचिवैर्नाद्यापि किं भुज्यते ।

इत्थं राजशुकस्तवारिभवने मुक्तोध्वगैः पञ्जरा
-
च्
चित्रस्थानत्रलोक्य शून्यत्रलभा मेकैकमाभाषते ॥ २ ॥
 

कस्यापि ।
 

1269
 

कुरबक कराघातक्रीडा मुसुखेन वियुज्यसे

बकुलविटपिन्स्मर्तव्यं ते रसासवसेचनम् ।

चरणघटनाबन्ध्यो यास्यस्यशोक सशोकता-

मिति जनपुरत्यागे यस्य द्विषां जगदुः स्त्रियः ॥ ३ ।
 

रत्नाकरस्य ।
 

1270
 
का

क्रा
मन्त्यः क्षतकोमलाङ्गुलिगल:द्रक्तैः सदर्भाः स्थली:
पदि:

पादैः
पातितयावकैरिव गलद्वाप्बाष्पाम्बुधौताननाः ।

भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्योधुना

दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ ४ ॥
 

कस्यापि ।
 

1271
 

क्षणं कान्तारागप्रसरविलसन्मानसरति:

क्षणं शालोत्सङ्गे द्विजकुलरवाकृष्टहृदयः ।

क्षणं पत्रध्वानश्रुतिपुलकितो यद्भयभरा-

द्व
सन्प्राप्तोरण्ये रिपुरवनिपालस्थितिमिव ॥ ५॥

वैद्यमाभानुपण्डितस्य !