This page has been fully proofread once and needs a second look.

विशिष्टराजवर्णनम्
 

1251
 

हृष्यत्कृष्टासिपिष्टोत्कटकरटिघटाकुम्भकूटावटान्त
-
र्निव्ष्ठ्यूता सृक्तटिन्यास्तटनिकटनटत्कौणपाट्टाट्टहासा ।

श्रीभोज त्वद्रणक्ष्मा क्षतभटविकटोरःस्थलत्रोटकुप्य-
वृ

द्गृ
ध्रौघत्रोटि कोटि प्रकटचटचटाशब्दरौद्राभवडाद्द्राक् ॥ ५ ॥
 

1252
 

भो भोः श्रीभोजदेवं श्रयत विनयतः शत्रवः क्षत्रवगो:

प्राणत्राणाय नो वा न भवति भवतां काक्वाप्यरण्यं शरण्यम् ।

मत्वा मातङ्गकुम्भद्वितयमिति पुरा क्रूरवृत्तिर्भिनत्ति

क्रुद्धः शुद्धान्तकान्ता कुचकलशयुगं रंहसा सिंहशावः ॥ ६ ॥
 

1253
 

श्रीभोज साम्यं तव कल्पवृक्षः

सदा वदान्योपि कथं प्रयातु ।

यतो भवद्दानसुपुष्टविप्र-

हव्येन कुक्षिंभरिरस्य भर्ता ॥ ७ ॥
 

एते देवेश्वरपाण्डितस्य ।
 

1254
 

मन्दश्चन्द्रकिरीटपूजनरसे तृष्णा न कृष्णार्चने

स्तम्भः शंभुनितम्बिनीप्रणतिषु व्ययोग्रो न धातुर्गृहे ।

अस्माकं परमर्दनोस्ति वदने न्यस्तेन संरक्षितः

पृथ्वीराजनरेश्वरादिति तृणं तत्पत्तने पूज्यते ॥ ८ ॥

विनायकपण्डितस्य।
 

1255
 

आ विन्ध्यादा हिमाद्रेर्विरचित विजयस्तीर्थयात्राप्रसङ्गा-

हीद्ग्रीवेषु प्रहर्ता नृपतिषु विनमत्कंधरेषु प्रसन्नः ।

आर्यावर्त यथार्थं पुनरपि कृतवान्स्म्लेच्छविच्छेदनाभि-

र्
देव: शाकंभरीन्द्रो जगति विजयते वीसलक्षोणिपालः ॥ ९ ॥
 

1256
 
-
 

ब्रूते संप्रति चाहुवाणतिलकः शाकंभरीभूपतिः

श्रीमान्विग्रहराज एष विजयी संतानजानात्मनः ।
 
२०५