This page has been fully proofread once and needs a second look.

२०४
 
शार्ङ्गधरपद्धतिः
 

1246
 

अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे

तद्ब्रू
मोद्भुत कीर्तनेन रसना केषां न कण्डूयते ।

देव त्वत्तरुणप्रतापतपनज्वालावली शोषिताः

सर्वे वारिधयस्तवारिवनितानेत्राम्बुभिः पूरिताः ॥ २९ ॥
 

केषामप्येते ।
 

----------------
अथ विशिष्टराजवर्णनम् ॥ ७३ ॥
 

1247
 

गायन्तु किंनरगणाः सह किंनरीभिः

श्रीरामचन्द्र शिखरेषु हिमाचलस्य ।

शंखे
न्दुकुन्ददलवाबालमृणालनाल-

नीहारहारहरहाससितं यशस्ते ॥ १ ॥

श्रीवाल्मीकि कवेः ।
 

1248
 

कूर्मः पादोत्र यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री

तैलापूर: समुद्राः कनकागिरिरयं वृत्तवार्तमवर्तिप्ररोहः ।

अर्चिश्चडांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमाना

शत्रुश्रेणीपतंगा जयति रघुपते त्वत्प्रतापप्रदीपः ॥ २ ॥
 

हनुमतः ।
 

1249
 

तत्कृतं यन्त्र केनापि तद्दत्तं यज्ञन्न केनचित् ।
 

तत्साधितमसाध्यं यद्विक्रमार्केण भूभुजा ॥ ३ ॥
 

1250
 

हस्ती वन्यः स्फटिकघटिते भित्तिभागे स्वबिम्बं

दृष्ट्वा दृष्ट्वा प्रतिगज इति त्वहिद्द्विषां मन्दिरेषु ।

दन्ताघाताद्गलितदशनस्तं पुनर्वीक्ष्य सद्यो

मन्दं मन्दं स्पृशति करिणीशङ्कया विक्रमार्क ॥ ४ ॥

कयोरप्येतौ ।