This page has been fully proofread once and needs a second look.

सामान्यराजप्रशंसा
 

बृष्टिस्त्वत्परिपन्थिपार्थिववधूनेत्रेषु चक्रे स्थिति
 
तिं
चापं ते वसुधाधिनाथ बलभित्को दण्डकान्तिः श्रिता ॥ २२ ॥
 

कस्यापि ।
 

1240
 

सिन्दूरं सीमन्तात्स्मितं मुखाद्वैरिराजवनितानाम् ।

यस्य प्रतापयशसी हरतः स्म सदृग्गुणासहने ॥ २३ ॥
 

श्रीधनददेवानाम् ।
 

1241
 

अभिमतफलदाता त्वं च कल्पद्रुमश्च
 

प्रकटमिह विशेषं कंचनोदाहरामः ।
 

कथमिव मधुरोक्तिप्रेमसंमानमि
 
श्रं
तुलयति सुरशाखी देव दानं त्वदीयम् ॥ २४ ॥
 

कस्यापि ।
 

1242
 

कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।
 

अयं तु जगतीजानिर्जानाति च ददाति च ॥ २५ ॥
 

कस्यापि ।
 

1243
 

नालिङ्गन्ति कुचद्यं भवदिभप्रोत्तुङ्ग कुम्भद्य-

त्रासाद्वेलिणिलतासु नैव दधति प्रीतिं तवासिभ्रमात् ।

भ्रूभङ्गान्भवदीय दुर्धरधनुर्भ्रान्त्या भजन्ते न ते

वैरिक्षोणिभुजो निजाम्बुजदृशां भूमण्डलाखण्डल ॥ २६ ॥
 

1244
 
भानु

भग्नासु
रिपुसेनानुसु नेतरत्त्वं महामहाः ।

द्राड्गान्तर्निजमेवैकमद्राक्षीः संमुखं मुखम् ॥ २७ ॥
 

1245
 

देव त्वद्विजयप्रयाणविलसत्सद्वाजिराजिव्रज-

क्षुण्णक्ष्मातललीनपांसुपटल प्राप्तानिमेषेक्षणाः ।

सुत्रामा बहु मन्यते णिपतितिं पात्तमतालमूलस्थितं

सोप्युद्दाम करीन्द्रदुर्धरभरकाक्लान्तः सहस्रेक्षणम् ॥ २८ ॥