This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

संग्रामोद्यानभूमौ तुरगखुरमुखोत्खातकृष्टस्थलायां
 

जातं त्वत्खड्गवल्यां फलमतुलरसास्वादहव्हृद्यं जयश्रीः ॥१७॥
 

कस्यापि ।
 

1235
 
२०२
 

उद्यवाद्बालाङ्कर कुरश्रीर्दिशि दिशि दशनैरेभिराशागजानां

रोहन्मूला सुगैरिगौरैरुरगपतिफणैरत्र पातालकुक्षौ ।

अस्मिन्नाकाशदेशे विकसितकुनुसुमा राशिभिस्तारकाणां

नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिस्त्रम्बमिन्दोः सुधार्द्रम् ॥ १८ ॥
 

कस्यापि ।
 

1236
 

हारानाहर देव चन्द्रधवलान्नो चेत्पयोधेस्तटीं

संप्राप्ते त्वयि सैन्यवारण गणैर्मज्जद्भिराक्षोभितम् ।
 

सिन्दूरारुणमम्बु मेघपटलीपीतोज्झितं शुक्तिपु
षु
स्वल्पैरेव दिनैः करिष्यातयति महीमाताम्र मुक्ताफलाम् ॥ १९ ॥
 

कस्यापि ।
 

1237
 

दर्पान्धगन्धगजकुम्भकपाटकूट-

संक्रान्तिनिघ्नघनशोणितशोण शोचिः ।
 

वीरैर्व्यलोकि युधि कोपकषायकान्तिः
 

कालीकटाक्ष इव यस्य करे कृपाणः ॥ २० ॥

कस्यापि ।
 

1238
 

इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेहते
 

हार छोटेरं द्वेष्टि सिताभ्रमुज्झति बिसस्तोमं निगृह्णाति च ।

श्रीभूपाल महीधरेषु विपिनेष्वम्भोधितीरेषु च

त्वत्कीर्तिस्त्वदरिप्रिया च विलसत्युच्चैः स्फुरत्पाण्डिमा ॥ २१ ॥
 

कस्यापि ।
 

1239
 

कृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्विषां

विद्युद्धाम जगाम तावकमसिं गर्जिर्भवहुद्दुन्दुभिम् ।