This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
संग्रामोद्यानभूमौ तुरगखुरमुखोत्खातकृष्टस्थलायां
 
जातं त्वत्खड्गवल्यां फलमतुलरसास्वादहव्यं जयश्रीः ॥१७॥
 
कस्यापि ।
 
1235
 
२०२
 
उद्यवालाङ्कर श्रीर्दिशि दिशि दशनैरेभिराशागजानां
रोहन्मूला सुगैरिरुरगपतिफणैरत्र पातालकुक्षौ ।
अस्मिन्नाकाशदेशे विकसितकुनुमा राशिभिस्तारकाणां
नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिस्त्रमिन्दोः सुधार्द्रम् ॥ १८ ॥
 
कस्यापि ।
 
1236
 
हारानाहर देव चन्द्रधवलानो चेत्पयोधेस्तटीं
संप्राप्ते त्वयि सैन्यवारण गणैर्मज्जद्भिराक्षोभितम् ।
 
सिन्दूरारुणमम्बु मेघपटलीपीतोज्झितं शुक्तिपु
स्वल्पैरेव दिनैः करिष्यात महीमाताम्र मुक्ताफलाम् ॥ १९ ॥
 
कस्यापि ।
 
1237
 
दर्पान्धगन्धगजकुम्भकपाटकूट-
संक्रान्तिनिघ्नघनशोणितशोण शोचिः ।
 
वीरैर्व्यलोकि युधि कोपकषायकान्तिः
 
कालीकटाक्ष इव यस्य करे कृपाणः ॥ २० ॥
कस्यापि ।
 
1238
 
इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेहते
 
हार छोटे सिताभ्रमुज्झति बिसस्तोमं निगृह्णाति च ।
श्रीभूपाल महीधरेषु विपिनेष्वम्भोधितीरेषु च
त्वत्कीर्तिस्त्वदरिप्रिया च विलसत्युच्चैः स्फुरत्पाण्डिमा ॥ २१ ॥
 
कस्यापि ।
 
1239
 
कृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्विषां
विद्युद्धाम जगाम तावकमसिं गर्जिर्भवहुन्दुभिम् ।