This page has not been fully proofread.

२००
 
शार्ङ्गधरपद्धतिः
 
1223
 
देव त्वं जय यस्य राजति महाराष्ट्रीकुचोचं कुलं
लाटीवाङ्दु नर्म चेदिवनिताना भीगभीरं मनः ।
आभीरी कटिविस्तृता मतिरसिडीकचश्यामल
कर्णाटीरतिनिष्ठुरो रणरसः कीरीमुखाच्छं यशः ॥ ६ ॥
 
1224
 
ते कौपीनधनास्त एव हि परं धात्रीफलं भुञ्जते
तेषां हारि नदन्ति वाजिनिवहास्तैरेव लब्धा क्षितिः ।
तैरेतत्समलंकृतं निजकुलं किंवा बहु ब्रूमहे
 
ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुटेन वा ॥ ७ ॥
 
कयोरप्येती ।
 
1225
 
संग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
 
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
 
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥ ८ ॥
 
कस्यापि ।
 
1226
 
देव त्वद्यशसि प्रसर्पति जगलक्ष्मीसुधोच्चैःश्रव-
चन्द्ररावणकौस्तुभाः स्थितिमिवामन्यन्त दुग्धाम्बुधौ ।
किं त्वेकः पुनरस्ति दूषणकणो यन्नोपयाति भ्रमा-
त्कृष्णं श्री: शितिकण्ठमाद्रेतनया नीलाम्बरं रोहिणी ॥ ९ ॥
 
कस्यापि ।
 
1227
 
किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ-
स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्टया-
मुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः ॥ १० ॥
मातङ्गशिवाकरस्य ।