This page has been fully proofread once and needs a second look.

सामान्यराजप्रशंसा
 

1216
 

वृक्षान्दोलनमद्य ते क्व नु गतं नर्म स्वयूथस्य वा

यूकान्वेषणरोष सौख्यबहुलाश्चेष्टा मुखोत्थाः क्व ताः ।
का

क्वा
रण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका
 

भीतः संप्रति कौशिकाद्गलवलद्व्यालः कपे नृत्यसि ॥ ५७ ॥

श्रीदामोदरदेवानाम् ।
 

1217
 

आकर्ण्य गुञ्जितरवं घनगर्जितुल्यं
 

सिंहस्य यान्ति वनमन्यदिमाभा भयार्ताः ।

तत्रैव पौरुषनिधिः स्वकुलेन सार्
 
धं
दर्पोद्धुरो वसति वीतभयो वराहः ॥ ५८ ॥

शार्ङ्गधरस्य ।
 

----------------
अथ सामान्यराजप्रशंसा ॥ ७२ ॥
 

1218
 

सरस्वती स्थिता वक्रे लक्ष्मी: करसरोरुहे ।

कीर्ति: किं कुपिता देव येन देशान्तरं गता ।॥ १ ॥
 

सरस्वती कुटुम्बस्य ।
 

1219
 

तुलामारुह्य रविणा वृश्चिके निहितं पदम् ।

भवता शिरसि न्यस्यमयत्नेनैव भोगिनाम् ॥ २ ॥
 

1220
 

किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः ।

कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ ३ ।॥
 
1221
 

1221
सर्वदा सर्वदोसीति मिथ्या संस्तूयसे बुधैः ।

नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ ४ ॥
 
1222
 

1222
कोप्यन्य: कल्पवृक्षोयं चकास्ति क्षितिमण्डले ।

यत्पाणिपल्लवोप्येकः कुरुतेधः सुरद्रुमम ॥ ५ ॥
 

के
षामध्प्येते ।
 
१९९